वांछित मन्त्र चुनें

आ कृ॒ष्णेन॒ रज॑सा॒ वर्त॑मानो निवे॒शय॑न्न॒मृतं॒ मर्त्यं॑ च । हि॒र॒ण्यये॑न सवि॒ता रथे॒ना दे॒वो या॑ति॒ भुव॑नानि॒ पश्य॑न् ॥

अंग्रेज़ी लिप्यंतरण

ā kṛṣṇena rajasā vartamāno niveśayann amṛtam martyaṁ ca | hiraṇyayena savitā rathenā devo yāti bhuvanāni paśyan ||

मन्त्र उच्चारण
पद पाठ

आ । कृ॒ष्णेन॑ । रज॑सा । वर्त॑मानः । नि॒वे॒शय॑न् । अ॒मृत॑म् । मर्त्य॑म् । च॒ । हि॒र॒ण्यये॑न । स॒वि॒ता रथे॒न॑ । आ । दे॒वः । या॒ति॒ । भुव॑नानि । पश्य॑न्॥

ऋग्वेद » मण्डल:1» सूक्त:35» मन्त्र:2 | अष्टक:1» अध्याय:3» वर्ग:6» मन्त्र:2 | मण्डल:1» अनुवाक:7» मन्त्र:2


बार पढ़ा गया

स्वामी दयानन्द सरस्वती

अब अगले मन्त्र में सूर्यलोक के गुणों का उपदेश किया है।

पदार्थान्वयभाषाः - यह (सविता) सब जगत् को उत्पन्न करनेवाला (देवः) सबसे अधिक प्रकाशयुक्त परमेश्वर (आकृष्णेन) अपनी आकर्षण शक्ति से (रजसा) सब सूर्य्यादि लोकों के साथ व्यापक (वर्त्तमानः) हुआ (अमृतम्) अंतर्यामिरूप वा वेद द्वारा मोक्षसाधक सत्य ज्ञान (च) और (मर्त्यम्) कर्मों और प्रलय की व्यवस्था से मरण युक्त जीव को (निवेशयन्) अच्छे प्रकार स्थापन करता हुआ (हिरण्ययेन) यशोमय (रथेन) ज्ञानस्वरूप रथ से युक्त (भुवनानि) लोकों को (पश्यन्) देखता हुआ (आयाति) अच्छे प्रकार सब पदार्थों को प्राप्त होता हैं। १। यह (सविता) प्रकाश वृष्टि और रसों का उत्पन्न करनेवाला (कृष्णेन) प्रकाश रहित (रजसा) पृथिवी आदि लोकों के साथ (आवर्त्तमानः) अपनी आकर्षण शक्ति से वर्त्तमान इस जगत् में (अमृतम्) वृष्टि द्वारा अमृत स्वरूपरस (च) तथा (मर्त्यम्) काल व्यवस्था से मरण को (निवेशयन्) अपने-२ सामर्थ्य में स्थापन करता हुआ (हिरण्ययेन) प्रकाशस्वरूप (रथेन) गमन शक्ति से (भुवनानि) लोकों को (पश्यन्) देखता हुआ (आयाति) अच्छे प्रकार वर्षा आदि रूपों को अलग-२ प्राप्ति करता है ॥२॥
भावार्थभाषाः - इस मंत्र में श्लेषालंकार है। जैसे सब पृथिवी आदि लोक मनुष्यादि प्राणियों वा सूर्यलोक अपने आकर्षण में पृथिवी आदि लोकों वा ईश्वर अपनी सत्ता से सूर्यादि सब लोकों का धारण करता है ऐसे क्रम से सब लोकों का धारण होता है इसके विना अन्तरिक्ष में किसी अत्यन्त भार युक्त लोक का अपनी परिधि में स्थिति होने का संभव नहीं होता और लोकों के घूमने विना क्षण, मुहूर्त्त, प्रहर, दिन, रात, पक्ष, मास, ऋतु, और संवत्सर आदि कालों के अवयव नहीं उत्पन्न हो सकते हैं ॥२॥
बार पढ़ा गया

स्वामी दयानन्द सरस्वती

(आ) समंतात् (कृष्णेन) कर्षति येन स कृष्णस्तेन। यद्वा कृष्णवर्णेन लोकेन। कृष्णं कृष्यतेर्निकृष्टो वर्णः। निरु० २।२०। यत्कृष्णं तदन्नस्य। छान्दो० ६।५। एताभ्यां प्रमाणाभ्यां पृथिवीलोका अत्र गृह्यन्ते कृषेर्वर्णे। उ० ३।४। इति नक् प्रत्ययः। अत्राङ् पूर्वकत्वादाकर्षणार्थो गृह्यते (रजसा) लोकसमूहेन सह। लोकारजांस्युच्यन्ते। निरु० ४।१९। (वर्त्तमानः) वर्त्ततेऽसौ वर्त्तमानः (निवेशयन्) नितरां स्वस्वसामर्थ्ये स्थापयन् (अमृतम्) अन्तर्यामितया वेदद्वारा च मोक्षसाधकं सत्यं ज्ञानं वृष्टिद्वाराऽमृतात्मकं रसं वा (मर्त्यम्) कर्मप्रलयप्राप्तिव्यवस्थया कालव्यवस्थया वा मरणधर्मयुक्तम् प्राणिनम् (च) समुच्चये (हिरण्ययेन) ज्योतिर्मयेनानन्तेन यशसा तेजोमयेन वा ऋत्व्यावस्त्व्यवास्त्वमाध्वीहिरण्ययानि छन्दसि। अ० ६।४।१७५। इत्ययं निपातितः ज्योतिर्हिहिरण्यम्। श० ४।३।१।२१। (सविता) सर्वेषां प्रसविता प्रकाशवृष्टिरसानां च प्रसविता (रथेन) रंहतिजानाति गच्छति गमयति वा येन तेन। रथो रंहतेर्गतिकर्मणः। निरु० ९।११। (आ) समंतात् (देवः) दीव्यति प्रकाशयतीति (याति) प्राप्नोति प्रापयति वा। अत्र पक्षेऽन्तर्गतो ण्यर्थः। (भुवनानि) भवन्ति भूतानि येषु तानि। भूम्० उ० २।७८#। इत्यधिकरणेक्युन् प्रत्ययः। (पश्यन्) प्रेक्षमाणो दर्शयन् वा। अत्रापि पक्षेऽन्तर्गतो ण्यर्थः ॥२॥वै० य० मुद्रित द्वितीयावृत्तौ ‘२।८०’ एषासुत्रसंवर्तते।सं०

अन्वय:

अथ सूर्यलोकगुणा उपदिश्यन्ते।

पदार्थान्वयभाषाः - अयं सविता देवः परमेश्वर आकृष्णेन रजसा सहाभिव्याप्य वर्त्तमानः सर्वस्मिन् जगत्यमृतं मर्त्यं च निवेशयन् सन् हिरण्ययेन यशोमयेन ज्ञानरथेन युक्तो भुवनानि पश्यन्नायाति समन्तात् सर्वान्पदार्थान् प्राप्नोतीति पूर्वोऽन्वयः। अयं सविता देवः सूर्यलोकः कृष्णेन रजसा सह वर्त्तमानोऽस्मिन् जगत्यमृतं मर्त्यं च निवेशयन् हिरण्ययेन रथेन भुवनानि पश्यन् दर्शयन् सन्नायाति समंताद्वष्ट्यादिरूपविभागं च प्रापयतीत्यपरोऽन्वयः ॥२॥
भावार्थभाषाः - अत्र श्लेषालंकारः। यथा पृथिव्यादयो लोकाः सर्वान् मनुष्यादीन् धरन्ति सूर्यलोक आकर्षणेन पृथिव्यादीन् धरति। ईश्वरः स्वसत्तया सूर्यादीन् लोकान् धरति। एवं क्रमेण सर्वलोकधारणं प्रवर्त्तते नैतेन विनान्तरिक्षे कस्यचिद् गुरुत्वयुक्तस्य लोकस्य स्वपरिधौ स्थितेः सम्भवोस्ति। नैव लोकानां भ्रमणेन विना क्षणमुहूर्त्तप्रहराहोरात्रपक्षमासर्तुसंवत्सरादयः कालावयवा उत्पत्तुं शक्नुवन्तीति ॥२॥
बार पढ़ा गया

माता सविता जोशी

(यह अनुवाद स्वामी दयानन्द सरस्वती जी के आधार पर किया गया है।)
भावार्थभाषाः - या मंत्रात श्लेषालंकार आहे. जसे पृथ्वी मनुष्य प्राण्यांना धारण करते, सूर्य आपल्या आकर्षणाने पृथ्वीला धारण करतो व ईश्वर आपल्या सत्तेने सूर्याला धारण करतो. अशा क्रमाने सर्व गोलांचे धारण होते. त्याशिवाय अंतरिक्षात भारयुक्त गोल आपल्या परिधीत राहणे शक्य नाही व गोल फिरल्याखेरीज क्षण, मुहूर्त, प्रहर, दिवस, रात्र, पक्ष, मास, ऋतू व संवत्सर इत्यादी काळाचे अवयव उत्पन्न होऊ शकत नाहीत. ॥ २ ॥